Class 10th Sanskrit Important Question 2021 || Sanskrit शास्त्रकाराः Objective question 2021

class 10th sanskrit

sanskrit objective question class 10th,social science important question 2021 class 10th,10th class sanskrit objective question 2021,class 10th vvi question 2021,sanskrit objective question 2021 10th,class 10th math vvi question 2021,science objective question 2021

1. भारतवर्षे केषां महती परम्परा श्रूयते ?

(a) पुस्तकानाम्

(b) ग्रन्थानाम्

(c) शास्त्राणाम्

(d) स्वतंत्रग्रन्थकाराणाम्


2. शास्त्राणि कस्य स्रोतः स्वरूपाणि सन्ति ?

(a) सांसारिकस्य

(b) ईश्वरस्य

(c) विद्यालयस्य

(d) समस्तज्ञानस्य


matric board exam 2021 pdf download link 

3. ‘शास्त्रकाराः’ पाठे का शैली आसादिता वर्तते ?

(a) प्रश्न-शैली

(b) उत्तर-शैली

(c) प्रश्नोत्तर-शैली

(d) वार्तालाप-शैली


4. छात्राः कस्य अभिवादनं कुर्वन्ति ?

(a) शिक्षकस्य

(b) छात्रस्य

(c) बालकस्य

(d) नृपस्य


5. अधुना किम् अध्ययनविषयः कथ्यते ?

(a) शास्त्रम्

(b) ज्ञानम्

(c) अध्ययनम्

(d) वृक्षारोपणाम्





6. शास्त्र केभ्य कर्तव्यम् अकर्तव्यम च बोधयति ?

(a) दानवेभ्यः

(b) मानवेभ्यः

(c) पशुभ्यः

(d) छात्रेभ्यः


7. कक्षायां कः प्रविशति ?

(a) शिक्षक:

(b) छात्रः

(c) प्राचार्यः

(d) लिपिकः


8. कस्य षट् अङ्गानि भवन्ति ?

(a) रामायणस्य

(b) महाभारतस्य

(c) पुराणस्य

(d) वेदस्य


9. केन कृतं व्याकरणं प्रसिद्धम् ?

(a) व्यासेन

(b) पाणिनिना

(c) चाणक्येन

(d) आर्यभट्टन




MOBILE APP 
Download
YOUTUBE
Click Here

10. कैः सह छात्राणां परिचयः भविष्यति ?

(a) संस्कृतशास्त्रैः

(b) ऑग्लशस्त्रैः

(c) भोजपुरीशास्त्रैः

(d) हिन्दीशास्त्रैः


11. कस्य लक्षणं गुरुणा ज्ञानस्य शासकः प्रोक्तम्

(a) पुस्तकस्य

(b) पत्रिकायाः

(c) समाचारपत्रस्य

(d) शास्त्रस्य


12. कः सांख्यदर्शनस्य प्रवर्तकः आसीत् ?

(a) कपिल:

(b) पराशरः

(c) जैमिनी

(d) कणादः


13. वेदरूपं शास्त्रं किं भवतु ?

(a) अनित्यम्

(b) नित्यम्

(c) क्षणभंगुरः

(d) ईश्वरम्


14. केन. मीमांसादर्शनं प्रणीतम् ?

(a) जैमिनिना

(b) पाणिनिना

(c) पराशरेण

(d) चरकेण


15. कृषिविज्ञानं केन रचितम् ?

(a) राधारमण महोदयेन

(b) चाणक्येन

(c) पराशरेण

(d) वरामिहिरस्य

1 SOCIAL SCIENCE SET – 1 Click




Leave a Reply

Your email address will not be published. Required fields are marked *