Class 10th Sanskrit Important Question 2021 || Sanskrit नीतिश्लोका Objective question 2021

class 10th sanskrit

10th sanskrit important question 2021,rbse board ajmer class 10th sanskrit important question 2021,sanskrit important question class 10th,class 10 important questions,rbse class 10th sanskrit important question 2021,sanskrit ke important questions,important questions class 10 


1. नीतिश्लोकानां रचनाकारः कः अस्ति?

(a) महात्मा विदुरः

(b) महात्मा वाल्मीकिः

(c) कालिदासः

(d) महर्षि वेदव्यासः


2. ‘विदुरनीति:’ कस्य रचना अस्ति ?

(a) मनो:

(b) महात्माविदुरस्य

(c) वाल्मीके

(d) राधारमणस्य


3. विदुरनीतेः संकलितः पाठास्य नाम किम् अस्ति ?

(a) नीतिश्लोकाः

(b) भारतमहिमा

(c) मङ्गलम्

(d) मन्दाकिनीवर्णनम्


4. प्रश्नोत्तररूपे कः ग्रन्थः अस्ति ?

(a) मनुस्मृति

(b) मेघदूतम्

(c) विदुरनीति:

(d) मृगच्छकटिम्


5. कस्य प्रश्नस्य उत्तरं विदुरः ददाति ?

(a) दुःशासनस्य

(b) कृष्णस्य

(c) अर्जुनस्य

(d) धृतराष्ट्रस्य


6. का परमातृप्तिः?

(a) विद्या

(b) दया

(c) स्वार्थाय

(d) परमार्थाय





7. नरकस्य कियद् द्वारं परिगणितम् ?

(a) एकविध

(b) द्वौविध

(c) त्रिविध

(d) चर्तुविधं


8. विनयं कं हन्ति?

(a) असत्यम्

(b) अपयशं

(c) सत्यम्

(d) यशं


9. क्षमा कं हन्ति?

(a) क्रोध

(b) शास्त्र

(b) ज्ञानं

(d) अध्ययन


10. धर्मः……………..रक्ष्यते।

(a) योगेन

(b) शास्त्रेण

(c) सत्येन

(d)रूपम्


11. विनयः……………हन्ति ।

(a) पराक्रमः

(b) अपराक्रमः

(c) अकीर्ति

(d) कीर्तिः


12. विदुरः कः आसीत् ?

(a) राज्ञप्रवरः

(b) नृपप्रवरः

(c) मंत्रीप्रवरः

(d) विद्रप्रवरः





13. उत्तमा शान्तिः का?

(a) विवेक

(c) ज्ञानं

(c) क्षमा

(d) शास्त्र


14. धृतराष्ट्रस्य प्रश्नस्य उत्तरं कः ददाति ?

(a) विदुरः

(b) मनुः

(c) भ्रर्तृहरिः

(d) युधिष्ठिरः


15. धृतराष्ट्रः कथं प्रश्नं पृच्छति ?

(a) पुत्रकामये

(b) पाण्डवविनाशाय

(c) स्वचित्तस्य शांतये

(d) हस्तिनापुरस्य विनाशय

S.N SOCIAL SCIENCE MODEL PAPER 2021
1 SOCIAL SCIENCE SET – 1 Click
  2 SOCIAL SCIENCE SET – 2 Click
  3 SOCIAL SCIENCE  SET – 3 Click
  4 SOCIAL SCIENCE  SET – 4 Click
  5 SOCIAL SCIENCE SET – 5 Click




 

Leave a Reply

Your email address will not be published. Required fields are marked *