Class 10th Sanskrit Important Question 2021 || Sanskrit कर्मवीर कथा Objective question

class 10th sanskrit

matric objective question 2020,sanskrit objective question 2019,sanskrit class objective question,10th objective sanskrit,bihar board sanskrit matric objective question 2020,sanskrit,sanskrit objective bihar board,class 10 sanskrit 

1. ‘कर्मवीर कथा’ समाजे कस्य पुरुषस्य कथा वर्तते ?

(a) धनिकस्य

(b) दलितस्य

(c) अल्पसंख्यकस्य

(d) कुलीनस्य


2. कर्मवीरः उत्साहेन किं लभते ?

(a) कर्मचारीपदम्

(b) लिपिकपदम्

(c) लघुपदम्

(d) महत्त्पदम्


3. कस्मिन् ग्रामे निर्धनजनाः निवसन्ति ?

(a) भीखनटोलाग्रामे

(b) पहरपुरग्रामे

(c) तिलौथूग्रामे

(d) विष्णुपुरामागे


4. दलितस्य पुरुषस्य नाम किम् आसीत् ?

(a) रामप्रवेश रामः

(b) रामदिनेश रामः

(c) रामनरेश रामः

(d) रामअवधेश रामः


5. भीखनटोलां द्रष्टुं कः आगतः ?

(a) शिक्षक

(b) छात्रः

(c) राजनेता

(d) धार्मिक नेता




6. भीखनटोलां ग्रामः कुत्र अस्ति ?

(a) उत्तरप्रदेशस्य

(b) मध्यप्रदेशस्य

(c) बिहारप्रान्तस्य

(d) गुजराप्रदेशस्य


7. कर्मवीरः कः अस्ति?

(a) रामप्रवेशः

(b) दिनेशप्रवेश:

(c) रमेशप्रवेशः

(d) श्यामप्रवेश:


8. कर्मवीरः कं स्थानम् अवाप?

(a) प्रथम

(b) द्वितीयं

(c) तृतीयं

(d) पंचम


9. उद्योगिनं पुरुषसिंह का उपैति ?

(a) पार्वती

(b) सरस्वती:

(c) महादेवी

(d) लक्ष्मी:




Leave a Reply

Your email address will not be published. Required fields are marked *