‘भारतीयसंस्काराः’ vvi Objective Question For Matric Board Exam | Social science vvi objective question 2021 Matric board exam

class 10th social science

1. ‘भारतीयसंस्काराः’ पाठे भारतस्य किं रचयति ?

(a) सहिष्णुत्वम्

(b) व्यक्तित्वम्

(c) करुणत्वम्

(d) मानवत्वम्


2. संस्काराः प्रायेण कति विधाः सन्ति ?

(a) पज्ञदशः

(b) पष्ठः

(c) त्रय

(d) द्वादशः


3. कति संस्काराः भवन्ति ?

(a) पञ्चः

(b) षष्ठः

(c) विशतिः

(d) षोडशः


4. अंत्येष्टि संस्कारः कदा भवति?

(a) मरणादन्तरम्

(b) पाणिग्रहणम्

(c) जीवनस्य पूर्वम्

(d) जीवने


5. कः सीमितो व्यङ्ग्यरूपः प्रयुज्यते ?

(a) विकारीशब्दः

(b) अविकारीशब्द:

(c) संस्कारशब्द:

(d) ज्ञानशब्दः


6. संस्काराः कति सन्ति ?

(a) पञ्चः

(b) षष्ठः

(c) त्रयः

(d) षोडशः


7. जन्मतः पूर्व कति संस्काराः भवन्ति ?

(a) पञ्चः

(b) षष्ठः

(c) त्रयः

(d) षोडशः


8. शैशवे कति संस्काराः भवन्ति ?

(a) पञ्चः

(b) षष्ठः

(c) त्रयः

(d) षोडशः


9. सप्तपदी क्रिया कस्मिन् संस्कारे विधीयते ? 

(a) अक्षराम्भ

(b) उपनयन

(c) विवाहे

(d) शिक्षासंस्कारः


10. सीमन्तोनयनं केषु संस्कारेषु गण्यते ?

(a) शिक्षासंस्कारः

(b) उपनयन

(c) विवाह

(d) जन्मपूर्वेषु


11. गुरुगृहे शिष्यः कान् पालयन् अध्ययनं करोति ?

(a) अक्षराम्भ

(b) शिक्षानियमान्

(c) विवाह

(d) शिक्षासंस्कारः


12. अक्षरम्यः कीदृशः संस्कार 😕

(a) अक्षराम्भ

(b) उपनयन

(c) विवाह

(d) शिक्षासंस्कारः


13. गृहस्थजीवनस्य एकः संस्कारः क?

(a) अक्षराम्भ

(b) उपनयन

(c) विवाह

(d) शिक्षासंस्कारः

Leave a Reply

Your email address will not be published. Required fields are marked *