class 10th sanskrit विश्वशांति: important subjective question 2021 | sanskrit vvi subjective question 2021

class 10th sanskrit

मौखिक


 प्रश्न 1.एकपदेन उत्तरं वदत।

(क) शवराज्यानि कि कांवन्ति ।

उत्तर- कलहं


(ख) अमेय राज्येष परस्पर कि प्रचलति ?

उत्तर-शीतयुद्ध।


(ग) सर्वे कि त्यजेयुः।

उत्तर–स्वार्थम्।


(ब) वैरेण कस्य शमनम् असम्भवम् ?

उत्तर-रस्य।


(ज) किया विना कि भारः?

उत्तर-ज्ञान।




प्रश्न 2. निम्नलिखितानां पदानां प्रकृतिप्रत्ययविभागं वदत :

नीतिः, उक्तम्, दृष्ट्वा, शमनम्, आश्रित्य

उत्तर : नीति-नी+ क्तिन्

उक्तम्-वच्+क्त

दृष्ट्वा-दृश् + क्त्वा

शमनम्-शमन् + ल्युट्

आश्रित्य आ+थि+ ल्यप् ।


लिखित 

 प्रश्न 1. अघोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत :

(क) अशान्तिसागरस्य कूलमध्यासीनः कः दृश्यते ?

उत्तर—अशान्तिसागरस्य कूलमध्यासीनः संसारः दृश्यते ।

(ख) अद्य विध्वंसकानि कानि आविष्कृतानि सन्ति ?

अद्य विध्वंसकानि अस्वाणि आविष्कृतानि सन्ति ।

(ग) अशान्तेः कारणद्वयं किम् अस्ति?

उत्तर—अशान्तेः कारणद्वयं द्वेषः असहिष्णुताश्च अस्ति।

(घ) असहिष्णुतां कः जनयति ?

उत्तर-असहिष्णुता द्वेषः जनयति ।

(ङ) कः बलपूर्वकं निवारणीयः ?

उत्तर-स्वार्थोपदेशः बलपूर्वकं निवारणीयः ।




प्रश्न 2. अधोलिखितपदानां स्ववाक्येषु संस्कृते प्रयोगं कुस्त :

अयम्, अशान्तिः, मैत्री, उत्कर्षम्, प्रेरकः, परोपकारः ।

उत्तर : अयम्-अयम् अश्वः अस्ति।

अशान्तिः-वैरेण अशांतिः जायते।

मैत्री भारत रूसः मैत्री विख्यातः अस्ति।

उत्कर्षम् सदाचार उत्कर्षम् मन्यते।

प्रेरकः-राजनीतिज्ञाः भेदभावस्य प्रेरकाः सन्ति ।

परोपकार:-परोपकार परमो धर्मः।


प्रश्न 3. सन्धिविच्छेदं कुस्त :

परोपकारः, निवारणोपायश्च, विश्वसन्नपि, उक्तञ्च, भवतीति, वसुधैव, जीवनेऽनिवार्यम्।

उत्तर: परोपकारः = पर + उपकारः।

निवारणोपायश्च = निवारण + उपायः + च ।

विश्वसन्नपि = विश्वसन् + अपि ।

उक्तञ्च = उक्तम्+च।

भवतीति – भवति + इति ।

वसुधैव = वसुधा+एव।

जीवनेऽनिवार्यम् = जीवने + अनिवार्यम् ।


 प्रश्न 4. अधोलिखितेषु वाक्येषु रेखाङ्कितपदानि आधारीकृत्य प्रश्ननिर्माण कुरुत :

(क) कारणे ज्ञाते निवारणस्य उपायोऽपि ज्ञायते।

(ख) सर्वेषु देशेषु अशान्तिः दृश्यते ।

(ग) स्वार्थः वैरं प्रवर्धयति।

(घ) राजनीतिज्ञाः अत्र विशेषणे प्रेरकाः ।

(ङ) सामान्यो जनः न तथा विश्वसन्नपि बलेन प्रेरितो जायते ।

उत्तर:

(क) किं ज्ञाते निवारणस्य उपायोऽपि ज्ञायते ?

(ख) सर्वेषु देशेषु किं दृश्यते ?

(ग) कि वैरं प्रवर्धयति ?

(घ) का अत्र विशेषेण प्रेरकाः?

(ङ) सामान्यो जनः न तथा विश्वसनपि केन प्रेरितो जायते?


प्रश्न 5. अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं कुरुत :

उक्तम्, नीतिः, भारः, शमनम्, शान्तिः, आश्रित्य

उत्तर : उक्तम् = वच् + क्त।

नीतिः = नी+ क्तिन्।

भारः = भृ+घञ्।

शमनम् = शम् + ल्युट्।

शांतिः = शम् + क्तिन्।

आश्रित्य = आ + थि+ ल्यप् ।





प्रश्न 7. अबोलिखितानि वाक्यानि बहुवचने परिवर्तयतः

उदाहरणम्-एकवचने-महापुरुषः अस्ति।

बहुवचने-महापुरुषाः सन्ति ।

(क) विद्वान् कथयति।

(ख) जनः जानाति।

(ग) भारतीयः नीतिकारः उद्घोषयति ।

(ब) देशः प्रेषयति।

(ड) सः उत्कृष्टं मन्यते।

(च) त्वं कुत्र गच्छसि?

उत्तर :

(क) विद्वांसः कथयन्ति ।

(ख) जनाः जानान्ति।

(ग) भारतीय नीतिकाराः उद्घोषयन्ति ।

(घ) देशाः प्रेषयन्ति।

(ङ) ते उत्कृष्टं मन्यन्ते।

(च) यूयम् कुत्र गच्छथ?


प्रश्न 8. स्तम्भहूये लिखितानां विपरीतार्थकशब्दानां मेलनं कुरुतः

स्वार्थः – परमार्थः

बलम् – निर्बलम्

सामान्यः – विशेषः

उत्कर्षः – अपकर्षः 

द्वेषः –     मित्रता 

शीतम् – उष्णम् 

विध्वंसम् – निर्माणम्




प्रश्न 9. कोष्ठान्तर्गतानां शब्दानां साहाय्येन रिक्तस्थानानि पूरयत:

(क्वचिदपि, वैरस्य, विरलाः, सावधानतया,पर्याप्तः)

(क) अशान्तेः कारणं तस्याः निवारणोपायश्च चिन्तनीयौ।

(ख) अवैरेण करुणया मैत्रीभावेन च शान्तिः भवति।

(ग) अत्र महापुरुषाः सन्ति ।

(घ) शुष्कः उपदेशः न ……..।

(ड) ……. शान्तं वातावरणं वर्तते ।

उत्तर-

(क) सावधानतया

(ख) वैरस्य

(ग) विरलाः

(घ) पर्याप्तः

(ङ) क्वचिद् ।



Leave a Reply

Your email address will not be published. Required fields are marked *