Class 10th Sanskrit Important Question 2021 || Sanskrit शास्त्रकाराः Objective question 2021

sanskrit objective question class 10th,social science important question 2021 class 10th,10th class sanskrit objective question 2021,class 10th vvi question 2021,sanskrit objective question 2021 10th,class 10th math vvi question 2021,science objective question 2021 1. भारतवर्षे केषां महती परम्परा श्रूयते ? (a) पुस्तकानाम् (b) ग्रन्थानाम् (c) शास्त्राणाम् (d) स्वतंत्रग्रन्थकाराणाम् 2. शास्त्राणि कस्य स्रोतः स्वरूपाणि सन्ति ? (a) […]

Continue Reading

class 10th sanskrit vvi question paper 2022

Class  10th Sanskit vvi question model  paper 1. दयानन्दस्य जन्म कस्मिन् प्रान्ते अभवत ? उत्तर – गुजरात प्रान्ते 2.अयोध्या कांड कस्य ग्रंथात अंशं आसीत् ? उत्तर – रामायणस्य 3.रघुवंश महाकाव्यं कस्य रचना आसीत ? उत्तर – कालिदासस्य 4.क: नदीम् अभित: प्रन्रित इव ? उत्तर – पर्वत: 5.व्याघ्र पथिक कथाया कस्य दुष्परिनाम प्रकटित ? उत्तर – […]

Continue Reading