‘पाटलिपुत्रवैभवम्’ Sanskrit Objective Question Paper 2021 | Sanskrit Vvi Objective Question 2021 | Matric 2021 Ka Question | Sanskrit ka vvi Question

1. ‘पाटलिपुत्रवैभवम्’ पाठे कस्य नगरस्य वर्णनम् अस्ति? (a) गयायाः (b) तिलौथूनगरस्य (c) आरायाः (d) पाटलिपुत्रस्य 2. बुद्धकाले पाटलिपुत्रस्य नगरस्य नाम किम् ? (a) पाटलग्रामः . (B) पटना (C) पाटलिग्रामः (D) पुष्पपुरम् 3. गाँधीसेतुः कुत्र अस्ति? (a) पाटलिपुत्रनगरे (b) पहरपुरग्रामे (c) सासारामनगरे (d) बक्सरनगरे 4. नगरस्य पालिका देवी का अस्ति? (a) पटनदेवी (b) दुर्गादेवी (c) शीतलामाता […]

Continue Reading

‘मङ्गलम्’ पाठ -1 Objective Question Answer Matric Exam 2021 | Bihar Board sanskrit Question Answer 2021 Matric Exam

1. उपनिषदस्य रचनाकारः कः अस्ति? (a) महात्मा विदुरः (B)  महर्षिः वेदव्यासः (c) भर्तृहरिः (d) चाणक्यः 2. उपनिषदः कान् प्रकटयन्ति ? (a) बौद्धसिद्धान्तान् (b) जैनसिद्धान्तान् (c) दर्शनशास्त्र सिद्धान्तान् (d) सांख्य सिद्धांत 3. पाठस्य रचनाकारः कः अस्ति? (a) चाणक्यः (b) भवभूति (c) महर्षि वेदव्यासः (d) महर्षि वाल्मीकि: 4. उपनिषदः कस्य अन्तिम भागे अस्ति? (a) रामायणस्य (b) लौकिक […]

Continue Reading