‘मङ्गलम्’ पाठ -1 Objective Question Answer Matric Exam 2021 | Bihar Board sanskrit Question Answer 2021 Matric Exam

class 10th sanskrit

1. उपनिषदस्य रचनाकारः कः अस्ति?

(a) महात्मा विदुरः

(B)  महर्षिः वेदव्यासः

(c) भर्तृहरिः

(d) चाणक्यः


2. उपनिषदः कान् प्रकटयन्ति ?

(a) बौद्धसिद्धान्तान्

(b) जैनसिद्धान्तान्

(c) दर्शनशास्त्र सिद्धान्तान्

(d) सांख्य सिद्धांत


3. पाठस्य रचनाकारः कः अस्ति?

(a) चाणक्यः

(b) भवभूति

(c) महर्षि वेदव्यासः

(d) महर्षि वाल्मीकि:


4. उपनिषदः कस्य अन्तिम भागे अस्ति?

(a) रामायणस्य

(b) लौकिक साहित्यस्य

(c) वैदिक वाङ्मस्य

(d) आधुनिक साहित्यस्य


5. उपनिषदे कस्य महिमा प्रधानतया गीयते ?

(a) स्वविषयस्य

(b) परपुरुषस्य

(c) देवपुरुषस्य

(d) परमपुरुषस्य 


6. ‘मङ्गलम’ पाठे कति मन्त्राः संकलिताः सन्ति ? 

(a) चत्वार

(b) सप्त

(c) पञ्च 

(d) अष्ट


7. अणोः अणीयान् कः?

(a) गगनः

(b) आत्मा

(c) परमात्मा

(d) संसार:




8. किं जयं प्राप्नोति?

(a) सत्यम्

(b) असत्यम्

(c) क्रोधम्

(d) मोहः


9. स्यन्दमानाः नद्यः कुत्र मिलन्ति ?

(a) नद्याम्

(b) सरोवरे

(c) समुद्रे

(d) तडागे


10. जन्तोः गुहायां कः निहितः?

(a) तत्त्वम्

(b) शरीरम्

(c) देवः

(d) राक्षसम्


11. सत्य का मुंह किस पात्र से ढंका हुआ है? 

(a) हिरण्यम पात्र से

(b) रजतमय पात्र से

(c) मृण्मय पात्र से

(d) ताम्रमय पात्र से


12. महतो महीयान् कः ?

(a) तत्त्वम्

(b) ब्रह्मः

(c) देवः

(d) राक्षसम्


13. अणोः अणीयान् कः ?

(a) तत्त्वम्

(b) राक्षसम्

(c) देवः

(d)  ब्रह्म


14. किं जयं न प्राप्नोति ? (किसकी विजय नहीं होती है)

(a) सत्य

(b) असत्य

(c) धर्म

(d) सत्य और असत्य दोनों की


15. कः महतो महीयान् अस्ति ?

(a) ब्रह्मः

(b) आत्मा

(c) परमात्मा

(d) संसारः


16. किं जयते?

(a) सत्यम्

(b) असत्यम्

(c) क्रोधम्

(d) मोहः





17. …… सत्यस्थापिहितं सुखम् ।

(a) हिरण्मयेन पात्रेण

(b) पात्रेण

(c) हरण्य

(d) हिरण्यमेण


18. …… नानृतम्।

(a) असत्यमेव

(b) असत्यमेव जयते

(c) सत्यमेव जयते

(d) जयते


19. यथा ….. स्यन्दमानाः समुद्रे।

(a) विहाय

(b) समुद्रे

(c) नद्यः

(d) नद्य


20. तमेव ….. मृत्युमेति ।

(a) विदित्वा

(b) आत्मा

(c) मृत्यु

(d) विदित


21. ब्रह्मणः मुखं केन आच्छादितमस्ति?

(a) पात्रेण

(b) सरोवरे

(c) समुद्रे

(d) तडागे


22. ‘मङ्गलम्’ पाठ कहाँ से संकलित हैं?

(a) वेद से

(b) पुराण से

(c) उपनिषद् से

(d) वेदाङ्ग से


23. अणोरणीयान् महतो ….. महिमानमात्मनः । मन्त्र किस उपनिषद से संगृहित है?

(a) मुण्डकोपनिषद् से –

(b) कठोपनिषद् से

(c) श्वेताश्वेतरोपनिषद् से

(d) ईशावास्योपनिषद् से


24. नदियाँ नाम और रूप को छोड़कर किस में मिलती है?

(a) समुद्र में

(b) मानसरोवर में

(c) तालाब में

(d) झील में


25. महान से भी महान क्या है?

(a) आत्मा

(b) देवता

(c) ऋषि

(d) दानव





Leave a Reply

Your email address will not be published. Required fields are marked *