class 10th sanskrit (शास्कारा:) vvi subjective question 2021 | sanskrit vvi subjective question 2021 pdf download

class 10th sanskrit

 मौखिक:

प्रश्न 1. अधोलिखितानां प्रश्नानाम् उत्तरम् एकपदेन दत्त :

(क) कक्षायां कः प्रविशति?

उत्तर-शिक्षक।


(ख) के सादरमुत्थाय तस्याभिवादनं कुर्वन्ति ?

उत्तर-छात्राः।


(ग) वेदस्य कति अङ्गानि भवन्ति?

उत्तर-पट् ।


(घ) शिक्षा का बोधयति?

उत्तर-कर्त्तव्यम् अकर्तव्यम्।


(ग) धर्मशास्त्रे शाखस्य कि लक्षणं प्रोक्तम् ?

उत्तर-येन पुंसां प्रवृतिर्वा निवृत्तिर्वा नित्येन कृतकेन वा उपदिश्येत् तत् शाख अभिधीयते।




(घ) वेदरूपं शास्त्रं किं भवति?

उत्तर-वेदरूपं शास्वं नित्यं भवति ।


(ड) ऋष्यादिभिः प्रणीतं किं भवति?

उत्तर-ऋष्यादिभिः प्रणीतं कृतकंशास्वं भवति ।


(च) कति वेदाङ्गानि सन्ति?

उत्तर-षट् वेदाङ्गानि सन्ति।


(छ) वेदाङ्गानां नामानि लिखत?

उत्तर-वेदाङ्गानि-शिक्षा, कल्पः व्याकरणम्, निरुक्तम्, छन्द: ज्योतिषं च इति सन्ति।


(ज) केन कृतं व्याकरणं प्रसिद्धम् ?

उत्तर–पाणिना कृतम् व्याकरणं प्रसिद्धम् अस्ति।


(झ) कपिलः कस्य दर्शनस्य प्रवर्तकः आसीत् ?

उत्तर-कपिलः सांख्य दर्शनस्य प्रवर्तकः आसीत्।


प्रश्न 1. अधोलिखितानां पदानाम् उत्तराणि संस्कृतभाषया लिखत :

(क) संस्कृतशास्त्रैः सह केषां परिचयो भविष्यति?

उत्तर-संस्कृतशास्त्रेः सह छात्राणां परिचयो भविष्यति।


(ख) शास्त्रस्य लक्षणं गुरुणा किं प्रोक्तम् ?

उत्तर-शास्त्रस्य लक्षणं गुरुणा प्रोक्तम्-मानवानां कर्त्तव्याकर्त्तव्य विषयान् यः शिक्षयति।

 उत्तर-कपिलः साख्य दशनस्य


प्रश्न 2. अधोलिखितवाक्येषु रेखाङ्कितपदानि आधारीकृत्य प्रश्ननिर्माण कुरुत:

यथा-उत्तर-पराशरेण मुनिना कृषिविज्ञानं प्रवर्तितम्।




प्रश्न:-केन मुनिना कृषिविज्ञानं प्रवर्तितम् ?

(क) भारतवर्ष शास्त्राणां महती परम्परा श्रूयते।

(ख) अद्य युष्माकं परिचयः संस्कृतशास्त्रैः भविष्यति।

(ग) शास्त्रं मानवेभ्यः कर्त्तव्यम् अकर्त्तव्यञ्च बोधयति ।


प्रश्न:

(क) भारतवर्षे केषां महती परम्परा श्रूयते?

(ख) अद्य केषाम् परिचयः संस्कृतशास्त्रेः भविष्यति?

(ग) कं मानवेभ्यः कर्तव्यम् अकर्तव्यम् च बोधयति?


 प्रश्न 4. कोष्ठान्तर्गतानां शब्दानां साहाय्येन रिक्तस्थानानि पूरयत:

(प्रविशति, महती, सादरमुत्थाय, युष्माकम्, मानवेभ्यः, तत्रैव, नास्ति ।)

(क) भारतवर्षे शास्त्राणां ………..परम्परा श्रूयते।

(ख) शिक्षकः कक्षायां……………|

(ग) छात्राः……………………..तस्याभिवादनं कुर्वन्ति।

(घ) अद्य ……………….परिचयः संस्कृतशास्त्रैः भविष्यति ।

(ङ) शास्त्रं ………………….कर्तव्यम् अकर्त्तव्यञ्च बोधयति ।

(च) ………..रसायनविज्ञानम्, भौतिकविज्ञानञ्च-अन्तरभू स्तः ।

(छ) वस्तुतो ………..शास्त्रकाराणाम् अल्पा संख्या।

उत्तर—(क) महती, (ख) प्रविशति, (ग) सादरमुत्थाय, (घ) युष्माकम्, (ङ) मानवेभ्यः, (च) तत्रैव, (छ) नास्ति।





प्रश्न 5. रेखाङ्कितपदेषु प्रयुक्तां विभक्तिं लिखतः

(क) उपविशन्तु सर्वे

(ख) अद्य युष्माकं परिचयः संस्कृतशास्त्रैः भविष्यति।

(ग) कृतकं शास्त्रं ऋषयः अन्ये विद्वांसः वा रचितवन्तः।

(घ) पाणिनीयशिक्षा तस्याः प्रसिद्धो ग्रन्थः ।

(ङ) सर्वेषां शताधिकाः व्याख्यातारः स्वतन्त्रग्रन्थकाराश्च वर्तन्ते।

(च) प्राचीनभारते विज्ञानस्य विभिन्नशाखानां शास्त्राणि प्रावर्तन्ते।

(छ) वराहमिहिरस्य बृहत्संहिता विशालो ग्रन्थः यत्र नाना विषयाः समन्विता


उत्तर:

(क) सर्वे – प्रथमा बहुवचन ।

(ख) युष्माकम् – षष्ठी बहुवचन ।

(ग) रचितवन्तः – प्रथमा बहुवचन ।

(घ) तस्याः – पंचमी + षष्ठी तत्पुरुष ।

(ङ) व्याख्यातार: – प्रथमा बहुवचन ।

(च) प्राचीन भारते – सप्तमी एकवचन ।

(छ) वराहमिहिरस्य – षष्ठी एकवचन ।



Leave a Reply

Your email address will not be published. Required fields are marked *