‘पाटलिपुत्रवैभवम्’ Sanskrit Objective Question Paper 2021 | Sanskrit Vvi Objective Question 2021 | Matric 2021 Ka Question | Sanskrit ka vvi Question

class 10th sanskrit

1. ‘पाटलिपुत्रवैभवम्’ पाठे कस्य नगरस्य वर्णनम् अस्ति?

(a) गयायाः

(b) तिलौथूनगरस्य

(c) आरायाः

(d) पाटलिपुत्रस्य


2. बुद्धकाले पाटलिपुत्रस्य नगरस्य नाम किम् ?

(a) पाटलग्रामः .

(B) पटना

(C) पाटलिग्रामः

(D) पुष्पपुरम्


3. गाँधीसेतुः कुत्र अस्ति?

(a) पाटलिपुत्रनगरे

(b) पहरपुरग्रामे

(c) सासारामनगरे

(d) बक्सरनगरे


4. नगरस्य पालिका देवी का अस्ति?

(a) पटनदेवी

(b) दुर्गादेवी

(c) शीतलामाता

(d) सरस्वती


5. कुट्टनीमकाव्यस्य रचनाकारः कः?

(a) समुद्रगुप्तः

(b) दामोदरगुप्तः

(c) चन्द्रगुप्तः

(d) मेगास्थनीज


6. कस्य महापुरुषस्य जन्मस्थानां पाटलिपुत्रे अस्ति ?

(a) गुरुनानकस्य

(b) राजाराममोहन रायस्य,

(c) महावीरस्य

(d) गुरुगोविंद सिंहस्य


7. कस्यकाले पाटलिपुत्रस्य रक्षा-व्यवस्था सम्पन्नम् आसीत् ?

(a) समुद्रगुप्तस्य

(b) चन्द्रगुप्तमौर्यस्य

(c) अशोकस्य

(d) महाराणा प्रतापस्य




8. पाटलिपुत्रं कस्याः तटे अस्ति ?

(a) गङ्गायाः

(b) गण्डकस्य

(c) सोनस्य

(d) यमुनायाः


9. कस्य राजधानीनगरं पाटलिपुत्रम् अस्ति ?

(A) बिहारप्रदेशस्य

(b) उत्तरप्रदेशस्य

(c) मध्यप्रदेशस्य

(d) गुजरातप्रदेशस्य


10. काव्यमीमांसा नामक ग्रन्थं कः अलिखित् ? 

(a) राजशेखरः

(b) दामोदरगुप्तः

(c) चन्द्रगुप्तः

(d) मेगास्थनीजः


11. राज्ञः अशोकस्य समये अस्य नगरस्य वैभवं कीदृशम् आसीत् ?

(a) विपरः

(b) असमृद्धम्

(c) समृद्धम्

(d) कोई नहीं


12. मेगास्थनीज पटना किसके समय में आया था? 

(a) अशोक के समय में

(b) मुगलवंश काल में

(C) चन्द्रगुप्त मौर्य के समय में

(d) अंग्रेजों के समय में


13. पाटलिपुत्र पटना के नाम से कब से प्रसिद्ध हुआ? 

(a) मुगलवंश काल में

(b) गुप्तवंश में

(C)  मध्यकाल में

(d) अंग्रेजों के शासन काल में


14. पाटलपुष्यों की पुत्तलिका रचना के आधार पर पटना का कौन-सा नाम है?

(a) पुष्पपुर

(b) कुसुमपुर

(c) पाटलिपुत्र

(d) पटना


15. पटना का इतिहास कितना पुराना है? 

(A) 2500 वर्ष

(b) 2000 वर्ष

(c) 1500 वर्ष

(d) 1000वर्ष


16. यूनान का राजदूत कौन था?

(a) फाह्यान

(b) हुयेनसांग

(c) मेगास्थनीज

(d) इत्सिंग





17. कौमुदी महोत्वस किस ऋतु में मनाया जाता है?

(a) बसन्त ऋतु

(b) वर्षा ऋतु

(c) ग्रीष्म ऋतु 

(d) शरद ऋतु


18. पटना जगर की पालिका देवी कौन है? 

(a) शीतला देवी.

(b) काली

(C) पटन देवी

(d) गौरी


19. बिहारस्य कैस्मिन् नगरे गोलगृहम् अस्ति?

(a) पाटलिपुत्रनेगरे

(b) पहरपुरग्रामे

(c) सासारामनगरे

(d) बक्सरनगरे


20. कस्य नामान्तरं पुष्पपुरं कुसुमपुरं वा प्राप्यते ?

(a) गयायाः

(b) तिलौथूनगरस्य

(c) आरायाः

(d) पाटलिपुत्रस्य


21. एशिया महादेशस्य दीर्घतमः सेतुः क : ?

(a) राजेन्द्र सेतु

(b) नेहरूसेतु

(c) गाँधीसेतु

(d) इन्दिरासेतु


22. गङ्गायाः उपरि गाँधीसेतुनार्म ….महादेशस्य दीर्घतमः सेतुः अस्ति।

(a) आस्ट्रेलिया

(b) अमेरिका

(c) एशिया

(d) अफ्रीका


23. पाटलिपुत्रनगरे प्रसिद्धं ….. अस्ति।

(a) गोलगृहम्

(b) कुसुमपुरम्

(c) ताजमडुलम्

(d) माधवपुरम्


24. कौमुदीमहोत्सवः …. अतीव प्रचलित :

(a) मौर्यशासनकाले

(b) आङ्ग्लशासनकाले

(C) गुप्तशासनकाले

(d) अशोकशासनकाले




25. पाटलिपुत्रस्य ….. दिशि गङ्गा नदी प्रवहति ।

(a) पूर्वस्याम्

(b) दक्षिणस्याम्

(c) पश्चिमस्याम्

(d) उत्तरस्याम्


26. गोविन्द सिंहः सिख सम्प्रदायस्य ….. गुरुः आसीत् ।

(a) दशमः

(b) अष्टम्

(c) नवम्

(d) प्रथम


 

Leave a Reply

Your email address will not be published. Required fields are marked *